Ghanavinibbhoge kateti samūhaghane, kiccārammaṇaghane ca pabhedite. Yā hesā aññamaññūpatthaddhesu samuditesu rūpārūpadhammesu ekattābhinivesavasena aparimadditasaṅkhārehi gayhamānā samūhaghanatā, tathā tesaṃ tesaṃ dhammānaṃ kiccabhedassa satipi paṭiniyatabhāve ekato gayhamānā kiccaghanatā, tathā sārammaṇadhammānaṃ satipi ārammaṇakaraṇabhede ekato gayhamānā ārammaṇaghanatā “当作了密集的分离”:当破除了整体密集、作用密集和所缘密集。因未分离诸行,将互相支撑的联合的色与非色法执着为一体,任何这样的认知就是整体密集;当存在各个法功能有别的决定性时,而认为是一法则是功能密集;当有所缘的法存在所缘的成因的差别时,而认为是一法时则是所缘密集。---《清净道论大疏钞》
Santatighanādīnaṃ ayaṃ viseso – purimapacchimānaṃ nirantaratāya ekībhūtānamiva pavatti santatighanatā, tathā phassādīnaṃ ekasamūhavasena dubbiññeyyakiccabhedavasena ekārammaṇatāvasena ca ekībhūtānamiva pavatti samūhādighanatāti. 这是相续密集等的差别——前后的无间性的转起象一体,这就是相续密集;因是集合而一、因难识别功能差别、因所缘性而一的转起象一体,就是整体密集性等。法集论复注