|

楼主 |
发表于 2021-2-15 00:20:14
|
显示全部楼层
十法经
诸比库!此十种法为出家者应当经常地省察。
哪十种呢?
一、出家者应常省察:我的身份已与在家人不同。
二、出家者应常省察:我的生活依赖他人。
三、出家者应常省察:我的行仪举止应(与在家人)不同。
四、出家者应常省察:我是否不会因戒而谴责自己?
五、出家者应常省察:有智的同梵行者检问后,是否不会因戒而谴责我?
六、出家者应常省察:一切我所喜爱、可意的会分散、别离。
七、出家者应常省察:我是业的所有者,业的继承者,以业为起源,以业为亲属,以业为皈依处。无论我所造的是善或恶之业,我将是它的承受者。
八、出家者应常省察:我是如何度过日日夜夜呢?
九、出家者应常省察:我是否乐于空閒处呢?
十、出家者应常省察:我是否有证得上人法、能为圣者的殊胜智见呢?在我最后时刻,当同梵行者们问及时,我将不会羞愧?
诸比库!此十种法出家者应常省察。
思惟此十法可以减轻贪婪和傲慢等烦恼,提升持戒、服务和禅修的精进力。
因此,比库时常省思此十法可获大利益。
古时的比库每日念诵此经,直到现在,虔诚的比库们仍每天念诵此经。
“Dasayime, bhikkhave, dhammā pabbajitena abhiṇhaṃ paccavekkhitabbā. Katame dasa?‘Vevaṇṇiyamhi ajjhupagato ’ ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ;
‘ parapaṭibaddhā me jīvikā ’ ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ;
‘ añño me ākappo karaṇīyo ’ ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ;
‘ kacci nu kho me attā sīlato na upavadatī ’ ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ;‘ kacci nu kho maṃ anuvicca viññū sabrahmacārī sīlato na upavadantī ’ ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ;‘ sabbehi me piyehi manāpehi nānābhāvo vinābhāvo ’ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ;
‘ kammassakomhi kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo, yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmī ’ ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ;‘ kathaṃbhūtassa me rattindivā vītivattantī ’ ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ;‘ kacci nu kho ahaṃ suññāgāre abhiramāmī ’ ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ;
‘ atthi nu kho me uttari manussadhammo alamariyañāṇadassanaviseso adhigato, yenāhaṃ pacchime kāle sabrahmacārīhi puṭṭho na maṅku bhavissāmī ’ ti pabbajitena abhiṇhaṃ paccavekkhitabbaṃ.Ime kho, bhikkhave, dasa dhammā pabbajitena abhiṇhaṃ paccavekkhitabbā.’ ti”
雷卢坎纳·月无垢大长老
|
|